केशवशब्दस्य निरुक्तयः स्थले-स्थले भिन्नाः सन्ति। महाभारत शान्तिपर्वे ३४१.४८ कथनमस्ति यत् यः अग्नि, सोम एवं सूर्यप्रकारत्रयेभ्यः रश्मिभ्यः युक्तः अस्ति, सः केशवः अस्ति। स्कन्दपुराणे २.५.२.२३ ललाटे केशवार्चनस्य निर्देशमस्ति। अयं संभवमस्ति यत् चक्षुद्वयौ अग्निसूर्यात्मकौ भवतः, ललाटः सोमात्मकः। लक्ष्मीनारायणसंहिता २.२६१.३० अनुसारेण यः केशयुक्तः, रश्मियुक्तः अस्ति, सः केशवः अस्ति। वैकल्पिकरूपेण, यत्र शिरः रश्मिरूपी केशेभ्यः मुक्तः भवति, तत् केशवः अस्ति। अयं स्थितिः दीक्षाकाले आविर्भवति यत्र केशानां वपनं क्रियमाणः भवति। मत्स्यपुराण १२२.१८ अनुसारेण आद्यास्थितिः अग्नेः विभ्राजमानस्य अस्ति। अग्रास्थितिः रश्मिहीनतायाः अस्ति। अस्य कारणं अग्नेः वायौ रूपान्तरणमस्ति।

पद्मपुराणे ६.१८८.४१ कथनमस्ति यत् प्रत्युदकनगरे एकः केशवाख्यः विप्रः वसति यः कितवाग्रणीः अस्ति। तस्य पत्नी विलोभना अस्ति यस्याः सः वधं करोति। जन्मान्तरे सः शशकः भवति एवं तस्य पत्नी शुनी। अयं प्रतीयते यत् अस्मिन् आख्याने केशवः दीक्षाकाले यजमानस्य तत् स्थितिः अस्ति यदा तस्य देहस्य सर्वेषां केशानां वपनं कुर्वन्ति। अयं पुराणेषु उल्लिखितस्य आद्यकेशवतुल्यः प्रतीयते, यदा देहतः कस्यापि रश्म्याः निर्गमनं न भवति। इतः परं रश्मियुक्तस्य केशवस्य आविर्भावं भविष्यति। केशवः जन्मान्तरे शशकः भवति। अनुमानमस्ति यत् शशकः शंसकः अस्ति। सोमयागेषु स्तुत्याः द्वौ प्रकारौ स्तः – स्तोत्रं एवं शंसनम्। स्तोत्रं देवस्तरस्य प्रीणनाय भवति, शंसनं मर्त्यस्तरस्य। शशकस्य कल्याणाय वत्सस्थितिः केन प्रकारेण उपयोगी भवितुं शक्यते, अस्मिन् संदर्भे वत्सोपरि टिप्पणी पठनीया अस्ति।

     सौत्रामण्यां यस्य धान्यस्य सुरारूपे प्रकल्पनं कुर्वन्ति, तस्य क्रयः सीसस्य मौल्ये केशवपुरुषतः भवति। केशव अर्थात् क्लीबः। सीसाद्रव्य अपि क्लीबः भवति। न अयः, न हिरण्यः। धान्यस्य यः रूपः क्रययोग्यः अस्ति, तस्य संज्ञा शष्प एवं तोकः अस्ति। एतौ अंकुरितधान्यौ स्तः। एताभ्यां सुरायाः सन्धानं भवति। यथा आधुनिकचिकित्साविज्ञाने प्रचलितः अस्ति, कैमोथीरेपी चिकित्सायां प्रथमतः क्लीबस्थित्याः प्रापणं क्रियमाणं भवति। अनन्तरं कोशिकानां अंकुरणस्य अपेक्षा भवति। अनेन क्रमेण कैंसररहितानां स्वस्थकोशिकानां सृजनं भवति।

     स्कन्दपुराणे २.५.१५.२ मार्गशीर्ष मासे कीर्तिसंज्ञकशक्तियुक्तस्य केशवस्य अर्चनस्य निर्देशमस्ति। अयं संकेतमस्ति यत् यः केशवः क्लीबः अस्ति, तस्य अर्जनं पूर्वमेव कृतमस्ति। इदानीं केशवतः कीर्त्याः जननं भवेत्, अयमपेक्षा अस्ति। कीर्ति अर्थात् चेतनायाः देवस्थितिः मर्त्यस्तरस्य केन प्रकारेण साहाय्यं करिष्यति, अस्य संज्ञा कीर्तिः अस्ति। अथवा विलोम प्रकारेण।  कीर्त्याः जननं स्थिति – स्थिति अनुसारेण विभिन्न प्रकारस्य भवितुं शक्यते। एकस्मिन् स्थले श्लोकस्य कीर्तिरूपेण अनुश्लोकस्य आविर्भावं भवति। सोमयागेषु वषट्कारस्य अनुवषट्कारस्य आह्वानं भवति। अयं संभवमस्ति यत् अंकुरणस्य यः प्रक्रिया अस्ति, तदपि कीर्त्याः रूपमस्ति।

भविष्यपुराणे ३.२.२ वेताल-विक्रमस्य कथा संक्षेपरूपेण एवंप्रकारेण अस्ति – यमुनातीरे धर्मस्थलस्यां हरिशर्मा ब्राह्मणस्य पुत्रः सत्यशील/सत्त्वशील एवं पुत्री मधुमती स्तः। पुत्री मधुमती वामनसंज्ञस्य द्विजोपरि आकृष्टा भवति। सा स्वमातुःाकं तं द्विजं परिणयस्य वचनं ददाति। पिता हरिशर्मा  तस्या हेतोः त्रिविक्रमनामकस्य द्विजस्य वरणं करोति। भ्राता सत्त्वशीलः तस्याः हेतोः काश्यां केशव द्विजस्य वरणं करोति। यदा लग्नकाले ते त्रयोपि वराः मिलिताः भवन्ति, तस्मिन्नेव काले सा बाला मधुमती सर्पदंशकारणेन मृतिं गच्छति। तदा तस्याः चितासंस्कारानन्तरं तेषां त्रयाणां वराणां मध्ये वामन द्विजः तस्याः भस्मोपरि मठिकां निर्माय तत्रैव स्थितोभवत्। केशवद्विजः तस्याः अस्थीनि संगृह्य तान् गंगायां प्लावनहेतु तीर्थयात्रां प्रस्थितोभवत्। तृतीयः त्रिविक्रमः निरुद्देश्य अटनहेतु प्रस्थितः अभूत्। कालान्तरे त्रिविक्रमः संजीवनमन्त्रं प्राप्य, तस्याः अस्थीनि एवं भस्मं अपि संग्राह्य  संजीवनमन्त्रेण मधुमत्याः पुनरुज्जीवनं अकरोत्। ते त्रयोपि द्विजाः मधुमतीं स्वपत्नीरूपेण स्वीकर्तुं इच्छन्ति। एतेनोपरि वेतालः  विक्रमं पृच्छति – मधुमत्याः पतिः कः भवितुमर्हति। विक्रमः कथति यत् यः मन्त्रेण   मधुमत्याः पुनरुज्जीवनं करोति, सः पितृतुल्यः अस्ति। यः गंगायां प्लवनहेतु तस्याः अस्थीनि गृह्णि, सः भ्रातृतुल्यः अस्ति। यः भस्मोपरि मठिकां निर्माय तत्र स्थितोभवत्, सैव पतिभवितुं योग्योस्ति।

     विक्रम- वेतालस्य उपरोक्त कथायां केशव द्विजेन गंगायां अस्थिप्लावनस्य किं रहस्यं शक्यते, अस्य हेतु अस्थ्नोपरि टिप्पणी द्रष्टव्यः अस्ति। संक्षेपरूपेण, अस्थि शब्दस्य निकटतमशब्दः अस्ति भवति। अस्ति अर्थात् भूत, भविष्यतः मुक्त स्थितिः। वर्तमान काले एव जीवनीयः। अयं स्थितिः समाधेः तुल्यं भविष्यति। अस्ति अवस्थायां ऊर्जायाः न कोपि क्षयः भवितुं शक्यते। अस्थि शब्दस्य द्वितीयं संभावितं अर्थं अस्थिरं कर्तुं शक्यन्ते। आधुनिक चिकित्सा विज्ञानानुसारेण अस्थ्नः कार्यं रक्तस्य अम्लीयता- क्षारीयतायाः संतुलनस्य निर्माणं भवति। यदि रक्ते अम्लीयता अधिकं भवति, तदा अस्थिभ्यः कैल्शियम तत्त्वः बहिरागत्य क्षारस्य निर्माणं करोति। यदि क्षारीयता अधिकं भवति, तर्हि अस्थ्नोपरि कैल्शियम तत्त्वस्य अवक्षेपणं भवति। सामान्य रूपेण अस्थिषु अन्तरे मज्जा भवति, बाह्यतः मांसम्। वैदिक साहित्यानुसारेण अयं प्रतीयते यत् मांसस्य स्थाने दिव्य आपः, सोमस्य प्रवाहः संभवमस्ति। अयं केन प्रकारेण संभवमस्ति। केशवस्य प्रथमा स्थितिः आदिकेशवः भवति यस्मिन् स्थित्यां पादांगुष्ठात् उदकस्य गतिः ऊर्ध्वमुखी भवति। अयं स्थितिः मनुष्यं क्लीबं करोति। क्लीब अर्थात् तस्य देहे नवीन कोशिकानां कोपि निर्माणं न भविष्यति, प्राचीन कोशिकानां कोपि जरणं न भविष्यति। यथावत्, अस्ति स्थिति। अयं देहस्य वास्तविक स्थिरता अस्ति। उच्च स्तरस्य साधनायां अस्थिभ्यः प्रकाशं अपि निर्गमयति येन ते नक्षत्रा इव दीपयन्ति। लौकिक किंवदन्त्यानुसारेण जीवक चिकित्सकः आधुनिक चिकित्साविज्ञानस्य एक्सरे सुविधा सदृश अस्थ्नां दर्शने समर्थः आसीत्।

     केशवस्य अस्थ्ना सह कः संबंधमस्ति। केशव शब्दस्य एकं अर्थं केशवपनं अपि अस्ति। केशानां वर्धनं देहे कोशिकानां विभाजन कारणेन भवति। अतः यः साधकः कोशिकानां विभाजनस्य रोधनं करोति, यथा आधुनिक चिकित्साशास्त्रे कैमोथीरेपी द्वारा भवति, स एव केशवः भवति। अयं अस्ति स्थितिः अस्ति।

     विक्रम – वेताल कथायां केन कारणेन केशवं भ्रातृतुल्यं कथ्यते। वेदस्य ऋचा अस्ति – सोमः भ्राता अदितिः स्वसा(,१९१.०६  द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ) । वास्तविक भ्राता सोमः अस्ति। तदा अदितिः स्वसा भवितुं शक्यते। किन्तु व्यावहारिक रूपेण यदा देहे सोमस्य स्थाने सुरायाः अस्तित्वं भवति, तर्हि कः स्वसा भविष्यति। तदा दितिः स्वसा भविष्यति। अन्तरिक्षमपि भ्राता उच्यते( अथर्ववेद .१२०.२  भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः) अग्निरपि भ्राता उच्यते (१०,००७.०३  अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम्)

 

 

 

Keshava is one of the famous names of lord Vishnu or Krishna in Hindu mythology. Mahaabhaarata interprets the word as one who has got radiation properties at all the three levels - fire, moon and sun. Vedic texts indicate that keshava is one whose radiative property has stopped. He has become an eunuch like lead metal. This may be taken as the first stage of the development of Keshava. Puraanic texts explain this stage as one where the energy lying dormant in legs starts upward movement. At this stage, the tingling at the foot palm disappears. This state can be called as the state of eunuch.

 

केशव

टिप्पणी : केशव के सम्बन्ध में एकमात्र सूचना राजसूय यज्ञ के संदर्भ में शतपथ ब्राह्मण ५.१.२.१४५.४.१.२ आदि से प्राप्त होती है जहां सोम का क्रयण करते समय केशव से परिस्रुत का क्रय सीसा धातु के मूल्य पर किया जाता है । कहा गया है कि परिस्रुत न तो सुरा है, न सोम । इसी प्रकार केशव केश धारण करने के कारण न तो स्त्री है, न पुरुष, अपितु क्लीब, नपुंसक है । इसी प्रकार सीसा न तो अयः / लोहा है, न हिरण्य । पुराण इस विषय में अधिक सूचना प्रदान करते हैं । स्कन्द पुराण आदि में कहा गया है कि पादोदक तीर्थ में आदि केशव की स्थिति है । अन्यत्र केशव से पादों की रक्षा की प्रार्थना की गई है । यह कथन संकेत देता है कि पहले पादों से उदक को उत्पन्न करना है । डा. फतहसिंह के शब्दों में उदक का अर्थ होता है - उदञ्चतीति उदक, अर्थात् जो ऊपर की ओर गति करे, वह उदक है । योग के दृष्टिकोण से ऐसा कहा जा सकता है कि जब पादों की ऊर्जा ऊपर की ओर चलने लगे, वह स्थिति पादोदक है । पादतल में स्पर्श से गुदगुदी का कारण यह है कि वहां पर अतिरिक्त ऊर्जा जम गई है । इस अतिरिक्त ऊर्जा का मोचन करना है, इसे ऊर्ध्वमुखी बनाना है । तब काम की दृष्टि से मनुष्य क्लीब, नपुंसक बन जाता है । यह आदि केशव की स्थिति कही गई है । अन्तिम स्थिति केशवादित्य है । इनके बीच में ज्ञानकेशव, तार्क्ष्यकेशव इत्यादि आते हैं । स्कन्द पुराण में केशव के वर्णों का निर्धारण किया गया है जो त्रेता युग में रक्त, द्वापर में पीत तथा कलियुग में कृष्ण है । महाभारत में केशव के केशों को अग्नि, सोम व आदित्य प्रकार के कहकर केशव की निरुक्ति की गई है और इसी संदर्भ में अग्नीषोम की व्याख्या की गई है । यह स्थितियां केशव के क्रमिक विकास हो सकते हैं । वराह पुराण में मथुरा रूपी पद्म की कर्णिका में केशव की स्थिति कही गई है । स्कन्द पुराण में दुष्ट केशव को पद्मनाभ का पुत्र कहा गया है । पद्म की नाभि या कर्णिका में केशव की स्थिति यह संकेत करती है कि केशव के २ अर्थ हो सकते हैं - अपनी ऊर्जा का केशों के माध्यम से क्षरण करने वाला और केशों का वपन करने वाला, केशों को समाप्त कर नाभि में, शिखा में स्थित होने वाला । पद्म पुराण में गीता के १४वें अध्याय के माहात्म्य के संदर्भ में कितव में आसक्त केशव द्विज द्वारा स्वेच्छाचारी पत्नी के वध, अगले जन्म में शश बनने तथा वत्स ऋषि के पादोदक से बने पङ्क में फंसने पर मर कर दिव्य गति प्राप्त करना दिखाया गया है । जैसी कि डा. फतहसिंह द्वारा पहले ही व्याख्या की जा चुकी है, गीता का १४वां अध्याय सत्, रज, तम से ऊपर उठ कर गुणातीत अवस्था को प्राप्त करने से सम्बन्धित है ।

 

Make a free website with Yola