KUMBHA

One of the most famous festivals observed by Hindus is the Kumbha festivals every year which takes place when planet Jupiter enters a constellation. The origin of this event in practice is not known, but let us try to understand what puraanic and vedic texts say about kumbha/pitcher. Both puraanic and vedic texts talk of the birth of seers Vashishtha and Agastya from kumbha, which was filled with the semen of gods Mitra and Varuna. In Soma sacrifice, one has to fill kumbha with holy water at the junction of light and dark. Only Yogavaashishtha throws light on what this junction can be. It says that the junction of praana and apaana, junction of Agni and Soma is the junction of light and dark. It is true that at present we are unable to perceive even what may be the junction of praana and apaana. But sacred texts talk of this loudly and the praanic forces Samaana, Udaana are considered as originating from this junction. This also forms the basis to understand the practice of much publicized Kumbhaka praanayama. It has been stated that whatever divine water seeps through the holes of a kumbha, this quenches/satisfies our basic instincts/pitris. This kumbha abhisheka also form an important part of Hindu rituals.

 

कुम्भ

टिप्पणी : कुम्भ शब्द की निरुक्ति कुभ धातु के आधार पर कु - भ अर्थात् पृथिवी का भरण करने वाले के रूप में की जा सकती है । उणादि सूत्र भोजवृत्ति २.२.२३८ में कुम्भ की निरुक्ति क - उम्भन द्वारा की गई है । पौराणिक अथवा वैदिक साहित्य में कुम्भ की रचना किस प्रकार करनी है, इसका उल्लेख शायद ही कहीं मिले । लेकिन कुम्भ को जल, क्षीर, घृत, सुरा या मधु से किस प्रकार पूरित करना है, इसके वैदिक साहित्य में उल्लेख मिलते हैं । आपस्तम्ब श्रौत सूत्र ११.२०.५ आदि श्रौत ग्रन्थों में उल्लेख आता है कि कुम्भ को आतप व छाया की सन्धि में भरना है । आतप व छाया की सन्धि से क्या तात्पर्य हो सकता है, इसका संकेत योगवासिष्ठ ६.१.८१.१११ से मिलता है जहां कहा गया है कि प्राण और अपान रूपी अग्नि और सोम की सन्धि आतप व छाया की सन्धि के समान है । प्राण व अपान की सन्धि को समझने के लिए मुक्तिकोपनिषद २.५२ की सहायता लेनी होगी जहां प्राणायाम के संदर्भ में कहा गया है कि जब प्राण अस्त हो जाए और अपान का उदय न हुआ हो, वह संधिकाल सम अवस्था है और उसे कुम्भक कहते हैं । अन्यत्र ( योगतत्त्वोपनिषद १३ अथवा १४२) निर्वाण ( पाठभेद निवात ) को, घट में रखे दीप के बुझ जाने को कुम्भक कहते हैं ।

कुम्भ क्या होता है, यह उपनिषदों में कुम्भक के द्वारा स्पष्ट किया गया है । कुम्भ एक सम अवस्था है जिसमें प्राण और अपान शान्त हो जाते हैं । इसे समाधि या अन्य कोई नाम दिया जा सकता है । इस सम अवस्था में ही दिव्य जल की प्राप्ति की जा सकती है । शतपथ ब्राह्मण ११.५.५.१३ तथा जैमिनीय ब्राह्मण में काष्ठा/लक्ष्य की ओर दौडते हुए हयों या अश्वों की भांति परिस्रुत/सुरा से पूर्ण कुम्भों द्वारा अभिषेक या सिंचन का उल्लेख है । यहां काष्ठा की ओर दौडते अश्वों से तात्पर्य गीता के कथन इन्द्रियाणि हयानाहु: हरन्ति प्रसभं मनः के आधार पर काष्ठ ध्यान या समाधि की ओर उन्मुख इन्द्रियां लिया जा सकता है ।

          शतपथ ब्राह्मण ५.५.४.२७ में सौत्रामणि यज्ञ के संदर्भ में शतवितृण्ण या नववितृण्ण कुम्भ का  उल्लेख आता है जिसमें अवशिष्ट परिस्रुत सोम या सुरा द्वारा आहवनीय अग्नि में हवि देकर पितरों की तुष्टि की जाती है । कहा गया है कि इन छिद्रों से कुम्भ के दिव्य जल के क्षरित होने पर उससे पितरों की तृप्ति होगी ।

          वायु पुराण आदि में कुम्भ पात्र व कुम्भी नामक पिशाच युगल का उल्लेख आता है । तैत्तिरीय संहिता ५.६.२.३ में कुम्भेष्टका उपधान विधि का वर्णन है जिसमें ४ दिशाओं में तीन - तीन सीताएं(भूमि में हल से बनाई गई रेखाएं या नालियां ) बनाते हैं और प्रत्येक सीता पर कुम्भ - कुम्भी का एक - एक युग्म रखते हैं । मध्य में ४ कुम्भ रखते हैं । कहा गया है कि कुम्भ व कुम्भी के मिथुन से अग्नि या तेज या ब्रह्मवर्चस् रूपी गर्भ का जन्म होता है । अथर्ववेद ११.३.११ व १४ के अनुसार यह पृथिवी एक कुम्भी है जिसमें ओदन का, उदान प्राण का पाक किया जाता है तथा द्यौ इस कुम्भी का ढक्कन है । यह अन्वेषणीय है कि वायु पुराण में कुम्भ व कुम्भी को पिशाच का रूप देने से क्या तात्पर्य है । लोक में प्रचलित पूर्ण कुम्भ उत्सवों के संदर्भ में भी तैत्तिरीय संहिता के उपरोक्त वर्णन की सार्थकता विचारणीय है ।

प्रथम लेखनः- २४.९.२००१ई.

http://www.indianastrology2000.com/astrology-clues/aquarius.php

 

This "Water Bearer" sign in which the birth of an individual is condemned as the birth lord becomes the lord of the house of loss, has to its credit some of the greatest philosophers and seers. Those born under Aquarius or Kumbha sign will be tall, lean, fairly handsome, manners winning, appearance attractive, disposition elegant. Lips of Aquarius are flushy, cheeks broad with prominent temples and buttocks. They are highly intelligent and make friends of others very soon. They are peevish and when provoked, rise like a bulldog but their anger is very soon subsided. They are pure in heart and always inclined to help others. They shine very well as writers and good spokesman. They are at times timid. Aquarius feel shy to exhibit their talents but their conversation will be most interesting and highly instructive. They will specialize in subjects like astrology, psychology and healing arts, etc. Literacy greatness of Aquarius will come before the world when they are quite young and they themselves will not be able to estimate their capacities well, while others find in them something remarkable and extraordinary. They are intuitive and good judges of character. Aquarius have no organizing capacity and are devoted to their husbands or wives and never betray the interests of even their enemies, when trust is placed in them. Aquarius are liable to suffer from colic troubles and must take special precautions to safeguard themselves against diseases incidental to exposure to cold weather. On the whole Aquarius people have something subtle in them which endears them to all they come in contact with.

 

http://www.kannada.com/personal/astrology/kumbha.html

 

Kumbha (Aquarius) is ruled by Sani (Saturn) and Rahu (Dragon’s Head) band its symbol  is the Water-bearer and it is an Air sign 

   People born under this sign are intellectually independent and tend to have little patience with     those who either wish to make them conform, or simply don't understand their radical ideas.    They frequently argue for the sake of intellectual exercise, though if they have an opinion, they   will defend it staunchly to the point where they will simply ignore the opposing arguments. 

   They hold brotherhood and fraternity nearly as important as intellectual ideas, they are able to   They are humanitarians and their thoughts constantly delve into the welfare of mankind. They are    dreamers and idealists and often come up with schemes to save the world. 

   They are detached, scientific and communicative. Sometimes they don’t look into the Practical     aspects of life. They would rather dream up grand solutions to the problems of mankind that to   involve themselves in the boring details.  Their great weakness is their tendency to find faults in    others, while taking for granted their own shortcomings.  Their calmness is also deceptive and    concealing their anxiety. 

   When down to earth, however, they are amongst the kindest people in the zodiac.  They are     easygoing, reasonable, and never boring.  So long as they are given the freedom to be     themselves, they can be the most entertaining and loyal companions. 

   People born under this sign should worship Rahu (Dragon’s Head), and Sri Varaha  
   (Gnanapiran) for overall prosperity and happiness.

 

http://www.mypurohith.com/Astrology/Astrology.asp

Kumbha :- Water-pots, lower half of leg, marshy-lands, places where birds dwell, ruined houses, brothel house, toddy-shops, and gambling houses.

http://www.findyourfate.com/indianastro/rasis-char.htm

Very great saints and thinkers have been born in this house. Among the 12 signs of the zodiac this sign is attached to occult subjects. The people of this house will have unexpected travels. They have to face problems on the domestic front. Their friends influence them more than their relatives. They are generally idealists. If major planets favour this sign they have the potential to become ideal servants of humanity who contribute great knowledge and wisdom for the progress of mankind. The materialistic prosperity of these people are linked to their spiritual nature itself. If they lack spirituality, they are bound to become self-centered and unconcerned of the progress of humanity. Physically these people may suffer from the ailments connected with legs, teeth, eyes and ears. They may also suffer from lack of blood circulation. Good Dasas are of Ravi, Venus, Saturn and Rahu. Bad Dasas are that of Jupiter, Moon and Mars

http://www.mahendranath.org/yogavidya/yogavidya.html

They submit that the approach and entry of the sun into any sign is marked by a great spiritual revival. The sun's entry into the Kumbha period will be related to the sign itself and all its qualities. Kumbha is known to Western astrologers as Aquarius, and its symbol is a naked guru pouring out the water of life, the nectar of the gods, immortality, and the wisdom by which it is obtained.

So Kumbha, or Aquarius, is not so much the ``water bearer'' in the sense of a man employed to bring and carry water, but a guru who is bearing the true water of life. The symbolism is also related to all gurus of the Adi-Nath who were naked mahatmas who poured out the wisdom of Yoga-Vidya. This may be a period when the Pagan Wisdom of the Adi-Naths finds more popular acceptance in the world than it has hitherto.

http://www.greatdreams.com/solar/phases.htm

emergent sivalingas). The entire world exists in time, moves in time and space, and is controlled by time. According to Atharvaveda, Kumbh is the representation of space situated in Kal supervising all of us. Spiritually the holding of Kumbha at an interval of 12 years symbolises the need for purifying the body by sublimating the inherent vices of the 12 sense organs, i.e. Panchkarmendriyas (five organs of action), Panchjnanedriyas (five organs of perception, the mind and the intellect - and thereby to arouse the six psychic centres or chakras separated from each other at a distance of 12 angulas for attaining the Amrit Kumbha or pitcher of nectar.

 

The confluence of three rivers Ganga, Yamuna and Saraswati at Prayag stands for the meeting of Ida, Pingala and Sushumna Nadis at Muladhar Chakra known as Yukta Triveni. Kumbha symbolises the arousing of six chakras to reach Ajna Chakra where these three nadis meet again to form the Mukta (Liberation) Triveni for yogis.

 

There is another mystical explanation of the Kumbha. The human head and neck form an inverted pitcher or Kumbha from where Amrit or nectar flows downwards into the body. The two eyes represent the sun and moon gods, the nostrils represent Ganga and Jamuna, the tongue is Vani or Saraswati and it spans 12 angulas of space.

Astrologically during Kumbha the three grahas, Jupiter, Sun and Moon, play a prominent role in the two Zodiac signs, Taurus and Capricorn respectively. The presence of Sun in Capricorn or Makara signifies the Swadhishtan Chakra, the centre of procreation representing the water element. Makara also signifies the Kama as Kamdev, popularly knows as Makaradhwaj. Accordingly Madam Blavatsky in her famous book Sacred Doctrine records that Capricorn is universal intelligence, which is transformed into human intelligence through water. It is therefore that one of the famous Shahi Snans occurs on Basant Panchami, the day of Kamdev. Likewise Jupiter's or Jiva's (life force) presence in Taurus signifies the creative power of universe, Shiva Shakti or the Male and female forces.

संदर्भ

 

कुम्भ

*युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम्। कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥ - ऋग्वेद १.११६.७

*तद् वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन्। शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥ - ऋ. १.११७.६

*त्रिःसप्त मयूर्यः सप्त स्वसारो अग्रुवः। तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥ - ऋ. १.१९१.१४

*छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः। ते मे के चिन्न तायव ऊमा आसन् दृशि त्विषे ॥ - ऋ. ५.५२.१२

*मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत्। मा वः परिष्ठात् सरयुः पुरीषिण्यस्मे इत् सुम्नमस्तु वः ॥ - ऋ. ५.५३.९

*सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम्। ततो ह मान उदियाय मध्यात् ततो जातमृषिमाहुर्वसिष्ठम् ॥ - ऋ. ७.३३.१३

*तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या। त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥ - ऋ. १०.७५.६

*जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून्। बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥ - ऋ. १०.८९.७

*शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः। शिवा नः सन्तु वार्षिकीः ॥ - अथर्ववेद १.६.४

*एमां कुमारस्तरुण आ वत्सो जगता सह। एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥ - अ. ३.१२.७

*पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम्। इमां पातॄनमृतेना समङ्ग्धी- ष्टापूर्तमभि रक्षात्येनाम् ॥ - अ. ३.१२.८

*चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्णाf उदकेन दध्ना। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना ॥ - अ. ४.३४.७

*येषां पश्चात् प्रपदानि पुरः पार्ष्णीः पुरो मुखा। खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ॥ - अ. ८.६.१५

*ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम्। पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥ - अ. ९.५.५

*स्रुग् दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥ - अ. ९.६.१७

*उर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम्। पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥ - अ. १०.८.१४

*एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व। सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥ - अ. ११.१.१४

*इयमेव पृथिवी कुम्भी भवति राध्यमानस्योदनस्य द्यौरपिधानम्। - अ. ११.३.११

*ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता। - अ. ११.३.१४

*चतुर्दष्ट्रांछ~यावदतः कुम्भमुष्काf असृङ्मुखान्। स्वभ्यसा ये चोद्भ्यसाः ॥ - अ. ११.९.१७

*येऽश्रद्धा धनकाम्या क्रव्यादा समासते। ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥ - अ. १२.२.५१

*जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या। उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥ - अ. १२.३.२३

*कुम्भीका दूषीकाः पीयकान्। - अ. १६.६.८

*अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन्। ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ - अ.१८.३.६८, १८.४.२५

*शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः। शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥ - अ.१९.२.२

*पूर्ण: कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तः। स इमा विश्वा भुवनानि प्रत्यङ् कालं तमाहुः परमे व्योमन् ॥ - अ. १९.५३.३

*कुम्भो वनिष्ठुर्जनिता शचीभिः। यस्मिन्नग्रे योन्यां गर्भो अन्तः। प्लाशीर्व्यक्तः शतधार उत्सः। दुहे न कुम्भीं स्वधां पितृpभ्यः ॥ - तैत्तिरीय ब्राह्मण २.६.४.३

*यज्ञो वा अनः। यज्ञो हि वा अनस्तस्माद् - अनस एव यजूंषि सन्ति। न कौष्ठस्य न कुम्भ्यै। - शतपथ ब्राह्मण १.१.२.७

*इडाकर्म : उत मत्स्य एव मत्स्यं गिलति, कुम्भ्यां माग्रे बिभरासि। स यदा तामतिवर्द्धै, अथ कर्षूं खात्वा तस्यां मा (मत्स्यं) बिभरासि। - श.ब्रा. १.८.१.३

*साकमेधः :- यदि बहुरोदनः स्यात्। अथैतामनिरशितां कुम्भीमपिधाय निदधति पूर्णदर्वाय। मातृभिर्वत्सान्त्समवार्जन्ति। - - - - - -अथ प्रातर्हुते वाऽहुते वा - यतरथा कामयेत - सोऽस्या अनिरशितायै कुम्भ्यै दर्व्योपहन्ति। - श.ब्रा. २.५.३.१६

*दीक्षासंस्काराः :- अथोत्तरेण शालां परिश्रयन्ति। तदुदकुम्भमुपनिदधति। तन्नापित उपतिष्ठते। तत्केशश्मश्रु च वपते, नखानि च निकृन्तते। - श.ब्रा. ३.१.२.२

*अथाग्रेण राजानं विचिन्वन्ति। तदुदकुम्भ उपनिहितो भवति। तद् ब्राह्मण उपास्ते। - श.ब्रा. ३.३.२.५

*अवभृथ स्नानम् : अतोऽन्यतरत्कृत्वा यस्मिन्कुम्भऽऋजीषं भवति तं प्रप्लावययति - समुद्रे ते हृदयमप्स्वन्तः इति। आपो वै समुद्रः। रसो वाऽआपः। तदस्मिन्नेतं रसं दधाति। - श.ब्रा. ४.४.५.२०

*अभिषेकोत्तरकर्माणि : अथ वाराह्याऽउपानहाऽउपमुञ्चते। अग्नौ ह वै देवा घृतकुम्भं प्रवेशयाचक्रुः। ततो वराहः सम्बभूव। तस्माद्वराहो मेदुरः। - श.ब्रा. ५.४.३.१९

*चरकसौत्रामणिः :- अथ कुम्भः शतवितृण्णो वा भवति, नववितृण्णो वा। स यदि शतवितृण्ण: - शतायुर्वाऽअयं पुरुषःशततेजाः शतवीर्यः। तस्माच्छतवितृण्णः। यद्यु नववितृण्णो - नवेमे पुरुषे प्राणाः - तस्मान्नववितृण्णः। - श.ब्रा. ५.५.४.२७

*तद्वाऽउखेति द्वेऽअक्षरे। द्विपाद्यजमानः। यजमानोऽग्निः। यावानग्निर्यावत्यस्य मात्रा - तावतैवैनमेतद् बिभर्ति। सोऽएव कुम्भी, सा स्थाली। तत् षट्। षड्ऋतवः संवत्सरः। सम्वत्सरोऽग्निः। - श.ब्रा. ६.७.१.२४

*शतातिरात्रसंज्ञक सत्रम् : समानान् सदमुक्षन्ति हयान् काष्ठभृतो यथा। पूर्णान्परिस्रुतः कुंभान् जनमेजयसादने। इत्यसुररक्षसान्यपेयुः। - श.ब्रा. ११.५.५.१३

*सौत्रामणिः :- शतातृण्णा कुम्भी भवति। बहुधेव स व्यस्रवत्। अथो शतोन्मानो वै यज्ञो यज्ञमेवावरुन्धे। - श.ब्रा. १२.७.२.१३

*सौत्रामणीयज्ञात्पुरुषोत्पत्तिः :- आसन्दी नाभिः। कुम्भो वनिष्ठुः। - श.ब्रा. १२.९.१.३

*अथ कंचिदाह - एतां दिशमनवानन् सृत्वा, कुंभं प्रक्षीय, अनपेक्षमाण एहीति। - श.ब्रा. १३.८.३.४

*तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयति, एवमेवायं ब्राह्मणो ऽनग्निकः ॥ - गोपथ ब्राह्मण १.२.२३

*तद् यद् अनुष्टुप्सु स्तुवन्ति यथा कुम्भ्यासूपदस्तासु महोदधीन उपधावयेत् तादृक् तत्। - जैमिनीय ब्राह्मण १.१९८

*स यथा सर्पिषः कुम्भं वा मधुकुम्भं वा जालोदितशयं ह्रियेरन्न् एवम् एवैष एताभिर् विराड्भिः परिगृहीतः। - जै.ब्रा. २.७

*कुंभ्या वसतीवर्य्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। - जै.ब्रा. २.११७

*कुंभ्या वसतीवर्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। ता हि पुरागृहीता भवन्ति। - जै.ब्रा. २.१२१

*एतान्यय् उ ह स्म वै तत् कुंस्थः कालाशभिर् उपगायति - अरुणान् सदम् उक्षन्न् अश्वान् काष्ठातो यथा। पूर्णान् परिस्रुतः कुम्भाञ् जनमेजयसादन ॥ - जै.ब्रा. २.३३१

*अन्तरिक्षे दुन्दुभयो वितता वदन्ति। अधिकुंभाः पर्यायन्ति। एता वाचः प्रवदन्ति - - - - - - - अधिकुम्भाः पर्ययायन्त्य् - एतद् वै प्रत्यक्षं दिवो रूपं यन् मूर्धा - यैवामुष्यां वाक् ताम् एव तेनावरुन्धते। - जै.ब्रा. २.४०४

*पूर्णकुम्भा मार्जालीयं पर्यायन्ति - पूर्णस्यैवावरुद्ध्यै। है महा है महा इति - महसो ऽवरुद्ध्यै। - जै.ब्रा. २.४०५

*यद् उ बभ्रुः कुम्भ्यो ऽपश्यत् तस्माद् बाभ्रवम् इत्य् आख्यायते। - जै.ब्रा. ३.२५०

*अग्निष्टोम प्रातःसवनम् : ऽथ यो वीडितः कुम्भस्तं याचति तमादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति नान्तमा वहन्तीरत्येति न स्थावराणां गृह्णाति प्रतीपं तिष्ठन्गृह्णाति छायायै चातपतश्च संधौ गृह्णाति हविष्मां अस्तु सूर्य इति - - - - - -बौधायन श्रौत सूत्र ६.३२

*अग्निचयनम् : उत्पूतस्याज्यस्य द्वौ वा त्रीन्वा कुम्भान्ब्राह्मौदनिकान्व्रीहीन्सवौrषधं रोहितं चर्मानडुहं कृष्णायै श्वेतवत्सायै पयो - - - -बौ.श्रौ.सू. १०.५०

*अश्वमेधः :- तिस्रो महतीः कुम्भीः कुरुत यथाश्वं तूपरं गोमृगमित्येतान्साङ्गा- ञ्|छ्रपयेयुरपरिमिता स्थालीः कुरुतेति। - बौ.श्रौ.सू. १५.१४

*अवभृथ इति। - - - - स्थण्डिले कुम्भमिष्टां प्ररोप्य स्थालीभिश्च ग्रावोवायव्येन चावभृथमवेयादिति। - बौ.श्रौ.सू. २१.२४

*कुम्भेष्टकानामुपधान इति। सूत्रं बौधायनस्य पक्षपुच्छेष्वेवैना उपदध्यादिति शालीकिः। - बौ.श्रौ.सू. २२.६

*अथ यो वीडितः कुम्भस्तं याचतीति दृढ इत्येवेदमुक्तं भवति पयश्च सक्तूंश्च कुरुतेति श्रयणार्थे एवैते उक्ते भवतः - बौ.श्रौ.सू. २५.१३

*दर्शपूर्णमासौ : देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति। - आपस्तम्ब श्रौत्र सूत्र १.१३.६

*- - - दोहने ऽप आनीय संपृच्यध्वमृतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुशृतं करोति। - आप.श्रौ.सू. १.१३.१०

*दर्शपूर्णमासौ : आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीध्रे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्नाहेन्द्रायानुब्रूह्याश्रावयेन्द्रं१ यजेति संप्रैषौ। - आप.श्रौ.सू. ३.१६.१७

*यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्थाय कुम्भीभ्यः पात्राणि पूरयित्वा तैरध्वर्युं जुह्वतमनु जुह्वति। - आप.श्रौ.सू. ३.१७.४

*निरूढपशुबन्धः :- उदक् पवित्रे कुम्भ्यां पशुमवधाय शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयति। - आप.श्रौ.सू. ७.२२.९

*शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय सं ते मनसा मन इति पृषदाज्येन हृदयमभिघारयत्युत्तरतः परिक्रम्य - आप.श्रौ.सू. ७.२३.७

*वरुणप्रघास : ऐन्द्राग्नपर्यन्तान्यधिश्रित्यैकादशसु कपालेषु मेषीमधिश्रयति। अष्टासु मेषम्। कुम्भीपाक्यौ वा भवतः। - आप.श्रौ.सू. ८.६.७

*अग्निष्टोम प्रातःसवनम् : आहूतायां वसतीवरीः कुम्भेन गिरिभिदां वहन्तीनां प्रत्यङ्तिष्ठन्गृह्णाति। नान्तमा वहतीरतीयात्। छायायै चातपतश्च संधौ गृह्णाति। यद्यभिच्छायां न विन्देदात्मनो वृक्षस्य कूलस्य वा छायायाम्। प्रतीपमुपमारयन्हविष्मतीरिमा आप इति गृह्णाति।- आप.श्रौ.सू. ११.२०.५

*प्रतिपशु बर्हींषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाश्च। - आप.श्रौ.सू. १४.७.४

*सोमप्रायश्चितः :- तूष्णीं तदहः परिसमाप्य पत्नीसंयाजान्ते कुम्भे ऽस्थीनि संभृत्य मार्जालीये निदधाति - आप.श्रौ.सू. १४.२१.१२

*अग्निचयनम् : वर्चसे वामिति कुम्भेष्टकानां ग्रहणसादनप्रत्यसनाः। - आप.श्रौ.सू. १६.३३.१

*परिभाषाः :- कुम्भीशूलवपाश्रपणीप्रभुत्वात्तन्त्रं स्यात् - आप.श्रौ.सू. २४.४.१६

*- - - श्मशानस्थलमिव राजधानीं कुम्भीपाकमिव शवपिण्डवदेकत्रान्नं -- - - - - - नारदपरिव्राजकोपनिषद ७, संन्यासोपनिषद २.७९

*रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः। करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् ॥ - त्रिशिखब्राह्मणोपनिषद २.१०७

*स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम्। नाभेरुपरि नासान्तं वायुस्थानं तु तत्र वै। - त्रिशिखब्राह्मणोपनिषद २.१३८

*यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम्। सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति ॥ - योगशिखोपनिषद ६३

*यथैव रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम्। यदैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः ॥ - योगशिखोपनिद ४.२१

*सूर्योज्जायी शीतली च भस्री चैव चतुर्थिका। भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः। - योगकुण्ल्युपनिद २१

*कुम्भे विनश्यति चिरं समवस्थिते वा कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः। - वराहोपनिषद २.६६

*रेचकं पूरकं चैव कुम्भमध्ये निरोधयते। दृश्यमाने परे लक्ष्ये ब्रह्मणि स्वयमाश्रितः - - - - - पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम्। - - - - -कुम्भकेन समारोप्य कुम्भकेनैव पूरयेत्। कुम्भेन कुम्भयेत्कुम्भं तदन्तःस्थः परं शिवम्। पुनरास्फालयेदद्य सुस्थिरं कण्ठमnद्रया। - वराहोपनिषद ५.५७

*तृतीय सवन माध्यन्दिन सवनगत होमविशेषमन्त्राभिधानम् : य आऽसिचत्संदुग्धं कुम्भ्या सहेष्टेन यामन्नमतिं जहातु सः। - तैत्तिरीय संहिता ३.२.८.४

*कुम्भेष्टकोपधानविधिः :- कुम्भाश्च कुम्भीश्च मिथुनानि भवन्ति मिथुनस्य प्रजात्यै प्र प्रजया पशुभिर्मिथुनैर्जायते यस्यैता उपधीयन्ते - तै.सं.५.६.२.३

*वसतीवर्यभिधानम् : यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात्स हि गृहीतवसतीवरीको वसतीवरीर्गृह्णाति - तै.सं. ६.४.२.२

Make a free website with Yola